Skip to main content

Posts

Showing posts with the label Ashtakam

Durga Ashtakam

durgā śivā mahālakṣmī-rmahāgaurī ca caṇḍikā | sarvaṅñā sarvalokeśī sarvakarmaphalapradā || 1 || sarvatīrthamayī puṇyā devayoni-rayonijā | bhūmijā nirguṇādhāraśaktiścānīśvarī tathā || 2 || nirguṇā nirahaṅkārā sarvagarvavimardinī | sarvalokapriyā vāṇī sarvavidyādhidevatā || 3 || pārvatī devamātā ca vanīśā vindhyavāsinī | tejovatī mahāmātā koṭisūryasamaprabhā || 4 || devatā vahnirūpā ca sarojā varṇarūpiṇī | guṇāśrayā guṇamadhyā guṇatrayavivarjitā || 5 || karmaṅñānapradā kāntā sarvasaṃhārakāriṇī | dharmaṅñānā dharmaniṣṭā sarvakarmavivarjitā || 6 || kāmākṣī kāmasaṃhartrī kāmakrodhavivarjitā | śāṅkarī śāmbhavī śāntā candrasūryāgnilocanā || 7 || sujayā jayabhūmiṣṭhā jāhnavī janapūjitā | śāstrā śāstramayā nityā śubhā candrārdhamastakā || 8 || bhāratī bhrāmarī kalpā karāḷī kṛṣṇapiṅgaḷā | brāhmī nārāyaṇī raudrī candrāmṛtaparivṛtā || 9 || jyeṣṭhendirā mahāmāyā jagatsṛṣṭyādhikāriṇī | brahmāṇḍakoṭisaṃsthānā kāminī kamalālayā || 10 || kātyāyanī kalātītā kālasaṃhārakār

Saraswathi Ashtakam

Amala Viswa vandhya saa kamala kara malini, Vimalabra nibha vovyath kamalaya saravathi. 1 Varna samasthnga roopaa, yaa swarna rathna vibhooshithaa, Nirnaya, bharathi, svetha varna, vovyath Saraswathi. 2 Varadhabhaya rudaraksha vara pusthaka dharini, Sarasa saa sarojaththa, sara vovyath Saraswathi. 3 Sundari sumukhi padma mandira madhraa cha  Saakunda bhasa, sada vovyath vandhithaa ya Saraswathi. 4 Rudhraksha lipitha Kumbha mudhradrutha karambhuja, Bhadrartha dhayinisavyath bhadrabjakshi Saraswathi. 5 Raktha, kouseya rathnadyaa, vyaktha bhashana bhooshana, Bhaktha hrud padma samstha, saa shaktha vovyath Saraswathi. 6 Chathurmukhasya Jayyaa yaa Chathur Veda swaroopini, Chathur bhuja cha saa vyovyath chatur varga Saraswathi. 7 Sarva loka prapoojya ya parva chandra nibhananaa, Sarva jihwagra samstha saa sada vovyath Saraswathi. 8 Saraswathyashtakam nithyam sukruthprathar bhajen nara, Agnair vimuchyathe soyam pragnair ishtascha labhyathe. 9

Surya Ashtakam

Surya Ashtakam is taken from ancient Hindu text Samba Puranam. This Hindu Sanskrit stotra was told by Samba who is the son of  Lord Sri Krishna  and Jambavati. Surya Ashtakam is a Hindu devotional prayer which consists of 8 paragraphs of texts. This is one of the most powerful  Navagraha  prayer song to Lord Surya. Lord Surya Ashtakam Lyrics  1 Adi deva Namasthubhyam, Praseeda mama Bhaskara, Divakara namasthubhyam, Prabha kara Namosthu they. 2 Saptha aswa radha roodam, Prachandam, Kasypathmajam, Swetha padma dharma devam, Tham Suryam pranamamyaham 3 Lohitham Radhamaroodam, Sarvaloka pithamaham, Maha papa haram devam, Tham Suryam pranamamyaham 4 Trigunyam cha maha sooram, Brahma Vishnu Maheswaram, Maha papaharam devam, Tham Suryam pranamamyaham 5 Bramhitham teja punjam cha, Vayu makasa meva cha, Prubhustwam sarva lokaanam, Tham Suryam pranamamyaham 6 Bandhooka pushpa sankaasam, Hara kundala bhooshitham, Eka chakra dharma devam , Tham Suryam pranamamyaham 7 Viswesam Viswa karthaara

Mahalakshmi Ashtakam

Sri Maha Lakshmi Ashtakam Namastestu Mahamaye Shree Pithe Sura Poojite Shanka Chakra Gadha Haste Maha Lakshmi Namoostute Namastestu Garudarudhe Kolasura Bhayankari Sarva Papa Hare Devi Maha Lakshmi Namoostute Sarvajne Sarva Varade Sarva Dushta Bhayankari Sarva Duhkha Hare Devi Maha Lakshmi Namoostute Siddhi Buddhi Prade Devi Bhakti Mukti Pradayini Mantra Moorte Sada Devi Maha Lakshmi Namoostute Adyanta Rahite Devi Adi Shakti Maheshwari Yogaje Yoga Sambhute Maha Lakshmi Namoostute Sthula Sukshme Maha Raudre Maha Shakti Mahodari Maha Papa Hare Devi Maha Lakshmi Namoostute Padmasana Sthithe Devi Parabrahma Swaroopini Parameshi Jagan Mata Maha Lakshmi Namoostute Shwetambara Dhare Devi Nanalankara Shobhite Jagasthithe Jaganmata Maha Lakshmi Namoostute Maha Lakshmyashtakam Stotram Yah Patheth Bhakti Man Narah Sarva Siddhi Mavapnoti Rajyam Prapnoti Sarvada Eka Kalam Pathennityam

KalaBhairava Ashtakam

KalaBhairava Ashtakam KalaBhairava Ashtakam lyrics KalaBhairava Ashtakam with meaning KalaBhairava Ashtakam with lyrics The Kala Bhairava Ashtakam was composed by the great philosopher saint of the 8th century, Adi Shankara. The Kala Bhairava Ashtakam is recited to make your journey through time or life free from troubles and dangers. Kala Bhairava is an incarnation of Lord Shiva and the Devata of the Lord Rahu (Navagraha Planet). Deva raja sevya mana pavangri pankajam, Vyala yagna suthra mindu shekaram krupakaram, Naradadhi yogi vrundha vandhitham digambaram, Kasika puradhi nadha Kalabhairavam bhaje. 1 Bhanu koti bhaswaram, bhavabdhi tharakam param, Neelakanda meepsidartha dayakam trilochanam, Kalakala mambujaksha maksha soola maksharam, Kasika puradhi nadha Kalabhairavam bhaje. 2 Soola tanga pasa danda pani madhi karanam, Syama kaya madhi devamaksharam niramayam, Bheema vikramam prabhum vichithra thandava priyam, Kasika puradhi nadha Kalabhairavam bhaje. 3 Bhuk