Skip to main content

Shiva Tandava Stotram

shiva tandava stotram shiva tandava stotram english shiva tandava stotram lyrics shiva tandava stotram pdf shiva tandava stotram pdf download shiva tandava stotram lyrics in english shiva tandava stotram by ravana  lyrics of shiva tandava stotram shiva tandava stotram lyrics pdf shiva tandava stotram sanskrit shiva tandava stotram english lyrics

Shiva Tandava Stotram



jaṭāṭavīgalajjalapravāhapāvitasthale

gale'valambya lambitāṁ bhujaṅgatuṅgamālikām |

ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ

cakāra caṇḍtāṇḍavaṁ tanotu naḥ śivaḥ śivam || 1||


jaṭākaṭāhasaṁbhramabhramannilimpanirjharī-

-vilolavīcivallarīvirājamānamūrdhani |

dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake

kiśoracandraśekhare ratiḥ pratikśaṇaṁ mama || 2||


dharādharendranaṁdinīvilāsabandhubandhura

sphuraddigantasantatipramodamānamānase |

kṛpākaṭākśadhoraṇīniruddhadurdharāpadi

kvaciddigambare(kvaciccidaṁbare) mano vinodametu vastuni || 3||


jaṭābhujaṅgapiṅgalasphuratphaṇāmaṇiprabhā

kadambakuṅkumadravapraliptadigvadhūmukhe |

madāndhasindhurasphurattvaguttarīyamedure

mano vinodamadbhutaṁ bibhartu bhūtabhartari || 4||


sahasralocanaprabhṛtyaśeṣalekhaśekhara

prasūnadhūlidhoraṇī vidhūsarāṅghripīṭhabhūḥ |

bhujaṅgarājamālayā nibaddhajāṭajūṭaka

śriyai cirāya jāyatāṁ cakorabandhuśekharaḥ || 5||


lalāṭacatvarajvaladdhanañjayasphuliṅgabhā-

-nipītapañcasāyakaṁ namannilimpanāyakam |

sudhāmayūkhalekhayā virājamānaśekharaṁ

mahākapālisampadeśirojaṭālamastu naḥ || 6||


karālabhālapaṭṭikādhagaddhagaddhagajjvala-

ddhanañjayāhutīkṛtapracaṇḍapañcasāyake |

dharādharendranandinīkucāgracitrapatraka-

-prakalpanaikaśilpini trilocane ratirmama ||| 7||


navīnameghamaṇḍalī niruddhadurdharasphurat-

kuhūniśīthinītamaḥ prabandhabaddhakandharaḥ |

nilimpanirjharīdharastanotu kṛttisindhuraḥ

kalānidhānabandhuraḥ śriyaṁ jagaddhuraṁdharaḥ || 8||


praphullanīlapaṅkajaprapañcakālimaprabhā-

-valambikaṇṭhakandalīruciprabaddhakandharam |

smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ

gajacchidāṁdhakachidaṁ tamaṁtakacchidaṁ bhaje || 9||


akharva(agarva)sarvamaṅgalākalākadaṁbamañjarī

rasapravāhamādhurī vijṛṁbhaṇāmadhuvratam |

smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ

gajāntakāndhakāntakaṁ tamantakāntakaṁ bhaje || 10||


jayatvadabhravibhramabhramadbhujaṅgamaśvasa-

-dvinirgamatkramasphuratkarālabhālahavyavāṭ |

dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgala

dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ || 11||


dṛṣadvicitratalpayorbhujaṅgamauktikasrajor-

-gariṣṭharatnaloṣṭhayoḥ suhṛdvipakśapakśayoḥ |

tṛṣṇāravindacakśuṣoḥ prajāmahīmahendrayoḥ

samapravṛtikaḥ (samaṁ pravartayanmanaḥ) kadā sadāśivaṁ bhaje || 12||


kadā nilimpanirjharīnikuñjakoṭare vasan

vimuktadurmatiḥ sadā śiraḥ sthamañjaliṁ vahan |

vimuktalolalocano lalāmabhālalagnakaḥ

śiveti maṁtramuccaran kadā sukhī bhavāmyaham || 13||


idam hi nityamevamuktamuttamottamaṁ stavaṁ

paṭhansmaranbruvannaro viśuddhimetisaṁtatam |

hare gurau subhaktimāśu yāti nānyathā gatiṁ

vimohanaṁ hi dehināṁ suśaṅkarasya ciṁtanam || 14||


pūjāvasānasamaye daśavaktragītaṁ yaḥ

śaṁbhupūjanaparaṁ paṭhati pradoṣe |

tasya sthirāṁ rathagajendraturaṅgayuktāṁ

lakśmīṁ sadaiva sumukhiṁ pradadāti śaṁbhuḥ || 15||


|| iti śrīrāvaṇaviracitaṁ śivatāṇḍavastotraṁ saṁpūrṇam||

Popular posts from this blog

Surya Ashtakam in Telugu సూర్య అష్టకం తెలుగు

surya ashtakam telugu surya ashtakam in telugu pdf surya ashtakam telugu pdf surya ashtakam in telugu sri surya ashtakam telugu pdf surya ashtakam in telugu pdf free download surya ashtakam lyrics in telugu pdf sri surya ashtakam telugu surya ashtakam benefits in telugu surya ashtakam in telugu language surya ashtakam in telugu lyrics surya ashtakam lyrics in telugu with meaning surya ashtakam mantram in telugu pdf surya ashtakam telugu download surya ashtakam telugu lo surya ashtakam telugu lo kavali surya ashtakam telugu pdf download surya ashtakam telugu script surya ashtakam telugu surya ashtakam telugu surya ashtakam telugu text surya ashtakam with telugu lyrics surya ashtakam with telugu meaning surya bhagavan stotram telugu lo surya dev ashtakam telugu surya mandala stotram telugu pdf surya namaskar ashtakam in telugu pdf Surya Ashtakam Telugu సూర్య అష్టకం తెలుగు  ఆదిదేవ నమస్తుభ్యం ప్రసీద మమ భాస్కర | దివాకర నమస్తుభ్యం ప్రభాకర నమోఽస్తుతే || ౧ || సప్తాశ్వరథమారూఢం ప్

Hanuman Badabanala Stotram telugu శ్రీ హనుమాన్ బడబానల స్తోత్రం

Hanuman Badabanala Stotram, Hanuman Badabanala Stotram telugu, Hanuman Badabanala Stotram  in Telugu, Hanuman Badabanala Stotram telugu pdf రావణాసురిడి సోదరుడు విభీషణ విరచితం ఈ హనుమత్ బడబానల స్తోత్రం. హనుమంతుని శక్తి స్తుతిస్తూ మొదలయ్యి, అన్ని రుగ్మతల నుండి, అనారోగాల నుండి శత్రువుల నుండి కాపాడమని వేడుకుంటూ భయాల నుండి ఇబ్బందుల నుండి, సర్వారిష్టాల నుండి విముక్త లని చేయమని కోరుతూ చివరగా స్వామి వారి ఆశీస్సులు, ఆరోగ్యం అన్నిట సఫలీక్రుతులం అయ్యేటట్టు దీవించమని సాగుతుంది. ఇది చాలా శక్తివంతమైన స్తోత్రము. గురువుల, గురుతుల్యులైన పెద్దలు అనుమతితో నలభై ఒక్క రోజులు లేదా వారి ఉపదేశం ప్రకారం భక్తీ శ్రద్దలతో పారాయణం చేస్తే అన్ని రకాల సమస్యలు ముఖ్యం గా ఆరోగ్యపరమైన వాటినుండి తప్పక ఉపసమనం లభిస్తుందని పెద్దల ఉవాచ. హనుమత్ బడబానల స్తోత్రం ఈ స్తోత్రము నిత్యమూ పఠించదగినది. దీనివలన శత్రువులు సులభముగా జయింప బడుదురు. సకల విధములైన జ్వరములు భూతప్రేతాదికములు, శత్రువులు చేసిన ప్రయోగములు తొలగిపోవును. అసాధ్యములను సాధింపగలదీ స్తోత్రము. శ్రీ హనుమాన్ బడబానల స్తోత్రం (Sri Hanuman Badabanala Stotram)  

Linga Ashtakam in Telugu లింగాష్టకం తెలుగు

Linga Ashtakam in Telugu లింగాష్టకం తెలుగు linga ashtakam lingashtakam lingashtakam in telugu lingashtakam telugu lingashtakam lyrics lingashtakam in telugu lyrics lingashtakam lyrics in telugu lingashtakam telugu lyrics lingashtakam in telugu pdf lingashtakam telugu pdf lingashtakam stotram shiva lingashtakam lingashtakam in hindi lingashtakam lyrics in englishlingashtakam shiv lingashtakam lingashtakam pdf lingashtakam in english lingashtakam in sanskrit lingashtakam lyrics in hindi shiva lingashtakam telugu lingashtakam lyrics in telugu pdf lingashtakam brahma murari surarchita lingam lingashtakam lingashtakam lingashtakam telugu text lingashtakam text siva linga ashtakam lingastak బ్రహ్మ మురారి సురార్చిత లింగం నిర్మల భాసిత శోభిత లింగం జన్మజ దుఃఖ వినాశక లింగం తత్ప్రణమామి సదాశివ లింగం (1) దేవముని ప్రవరార్చిత లింగం కామదహన కరుణాకర లింగం రావణ దర్ప వినాశక లింగం తత్ప్రణమామి సదాశివ లింగం (2) సర్వ సుగంధ సులేపిత లింగం బుద్ధి వివర్ధన కారణ లింగం సిద్ధ సురాసుర వందిత లి